कालिदास पर निबंध संस्कृत में || Kalidas Per Nibandh in Sanskrit
कविकुलशिरोमणि: महाकवि: कालिदास: संस्कृतभाषाया: श्रेष्ठ तय: कवि: अस्ति । सः नाटककारः महाकाव्यप्रणेता गीतिकाव्यकर्ता (खंडकाव्यकर्ता) च आसीत् । तस्य प्रमुखाः ग्रन्थाः सन्ति यथा -
(अ) त्रीणिनाटकानि - मालविकाग्निमित्रम् , विक्रमो
र्वशियम् , अभिज्ञानशाकुंतलम् च ।
(ब) महाकाव्यद्वयम् - रघुवंशम् कुमारसंभव च ।
(स) गीतिकाव्यद्वयम् - मेघदूतं ऋतुसंहारम् च ।
कालिदासस्य लोकप्रियतायाः कारणं तस्य प्रसादगुणयुक्ता ललिता शैली अस्ति । चरित्रचित्रणे कालिदास: अतीव पटुः अस्ति ।
कालिदासस्य: महाराजविक्रमादित्यस्य सभाकवि: आसीत्। अनुमीयते यत्तस्य जन्मभूमि: उज्जयिनी आसीत् । मेघदूते उज्जयिन्या: भव्य वर्णनं विद्यते । कालिदासस्य कृतिषु कृत्रिमतायाः अभावः अस्ति । कालिदासस्य साहित्ये काव्यसौंदर्य रसनिरूपणं च सर्वत्र दृश्मते । तस्य सुक्तयः सुधासिक्ता: चेतोहरा: सन्ति । कालिदासस्य उपमाप्रयोगः अपूर्वः अत: साधुच्यते - 'उपमा कालिदासस्य।'
महाकवि कालिदास पर 10 लाइन संस्कृत में -
1. महाकवि: कालिदास: मम प्रिय: कवि अस्ति।
2. सः संस्कृतभाषायाः श्रेष्ठतम: कवि: अस्ति।
3. सः कविकुलशिरोमणि: अस्ति।
4. कालिदासेन त्रीणिनाटकानि - मालविकाग्निमित्रम् , विक्रमो र्वशियम् , अभिज्ञानशाकुंतलम् च।
5. द्वे महाकाव्यद्वयम् - रघुवंशम् कुमारसंभव च रचितानि।
6. द्वे गीतिकाव्यद्वयम् - मेघदूतं ऋतुसंहारम् च रचितानि।
7. कालिदासस्य लोकप्रियतायाः कारण तस्य प्रसादगुणयुक्ता ललिता शैली अस्ति।
8. कालिदास्म प्रकृतिचित्रण अति वरम्यम् अस्ति।
9. चरित्रचित्रणे कालिदास: अतीव पटुः अस्ति।
10. महाकवि: कालिदास: सः कवगुरु: इति कथ्यते।
People Also Asked
1. संस्कृत में कालिदास कौन है?
उत्तर - कालिदास एक शास्त्रीय संस्कृत लेखक थे। जिन्हें अक्सर प्राचीन भारत का सबसे महान कवि और नाटककार माना जाता है। उनके नाटक और कविता मुख्य रूप से वेदों, रामायण, महाभारत और पुराणों पर आधारित है। उनकी बची हुई रचनाओं में तीन नाटक, दो महाकाव्य कविताएं और दो छोटी कविताएं शामिल हैं।
2. कालिदास की कुल कितनी रचना है?
उत्तर - पहला महाकाव्य - कालिदास - रघुवंशम् कुमारसंभव।
कालिदास ने दो महाकाव्य लिखे जिनमें से एक का नाम रघुवंश है रघुवंश महाकाव्य में कुल 19 सर्ग हैं।
3. कालिदास को ज्ञान कैसे मिला?
उत्तर - कालिदास ने काली देवी की आराधना की और अध्ययन करके ज्ञानी और धनवान बन गए। ज्ञान प्राप्ति के बाद जब वे घर लौटे तो उन्होंने दरवाजा खटखटा कर कहा - दरवाजा खोलो सुंदरी। उसकी पत्नी चकित रह गई उसने सोचा कि कोई विद्वान आया है।
4. कालिदास के बचपन का नाम क्या था
उत्तर - कालिदास के बचपन का नाम रामबोला था
इन्हें भी पढ़ें -
विद्यालय (मम विद्यालय:) पर निबंध संस्कृत में
गाय (धेनू) पर निबंध संस्कृत में
संस्कृत भाषा का महत्व पर निबंध संस्कृत में
महात्मा गांधी पर निबंध संस्कृत में
अहिंसा परमोधर्मा पर संस्कृत में निबंध
Post a Comment