10 लाइन गाय पर निबंध संस्कृत में || Essay on Cow In Sanskrit
2. अस्माकं देशस्य सर्वश्रेष्ठ: पशुः गौः अस्ति।
3. अस्माकं देशे गौः मातृवत् पूज्या अस्ति।
4. गौः एकः चतुष्पात पशुः अस्ति।
5. अस्या : एक पुच्छम् भवति ।
6. अस्याः द्वे श्रंगे भवतः।
7. चत्वार : पादाः भवति।
8. अस्या : गले एकं गल्कम्ब्लम् अन्यापशु नाम भवति।
9. गौः तृणचारी पशुः अस्ति।
10. गौः अस्मभ्यं मधुरं दुग्धं ददाति।
11. गौदुग्धेभ्य: दधि: घृतम् च जायते।
12. गोघृतं अतीव पवित्रं मन्यते।
13. गौः अस्माकं बहुउपकारं करोति।
14. वृषभा: हलेन क्षेत्राणि कर्षन्ति।
15. गोमयेन उपलानि निर्मीयन्ते।
16. गोमयेन उर्वराशक्ति: वर्धते।
17. उपलानां प्रयोग इंधने अपि भवति।
18. गौः घासं - तृणं च खादति।
19. गौः अस्मभ्यं अतीव उपयोगी अस्ति।
20. अत: वयं गाम् गोमाता अपि कथयाम:।
Long Essay -
धेनु अस्माकं माता अस्ति। अस्माकं देशस्य सर्वश्रेष्ठ: पशुः गौः अस्ति। अस्माकं देशे गौः मातृवत् पूज्या अस्ति। गौः एकः चतुष्पात पशुः अस्ति। अस्या : एक पुच्छम् भवति। अस्याः द्वे श्रंगे भवतः। चत्वार : पादाः भवति। अस्या : गले एकं गल्कम्ब्लम् अन्यापशु नाम भवति ।गौः तृणचारी पशुः अस्ति। गौः अस्मभ्यं मधुरं दुग्धं ददाति। गौदुग्धेभ्य: दधि :घृतम् च जायते। गोघृतं अतीव पवित्रं मन्यते। गौःअस्माकं बहुउपकारं करोति। वृषभा: हलेन क्षेत्राणि कर्षन्ति। गोमयेन उपलानि निर्मीयन्ते। गोमयेन उर्वराशक्ति: वर्धते। उपलानां प्रयोग इंधने अपि भवति। गौः घासं - तृणं च खादति। गौः अस्मभ्यं अतीव उपयोगी अस्ति। अत: वयं गाम् गोमाता अपि कथयाम:।
विधालय पर 10 लाइन संस्कृत में निबंध
Post a Comment