अहिंसा (अहिंसा परमोधर्मः) पर निबंध संस्कृत में || Ahinsa per Nibandh Sanskrit Mein

top heddar

अहिंसा (अहिंसा परमोधर्मः) पर निबंध संस्कृत में || Ahinsa per Nibandh Sanskrit Mein

अहिंसा (अहिंसा परमोधर्मः) पर निबंध संस्कृत में || Ahinsa per Nibandh Sanskrit Mein

अहिंसा परमो धर्म पर संस्कृत निबंध,Ahinsa parmo Dharma ise ine Sanskrit,Ahinsa per nibandh Sanskrit mein,Ahinsa per 10 line Sanskrit mein, Ahinsa per Sanskrit Mein nibandh,अहिंसा पर निबंध संस्कृत में,Ahinsa per Sanskrit nibandh,अहिंसा (अहिंसा परमोधर्मः) पर निबंध संस्कृत में,अहिंसा परमो धर्मा पर संस्कृत निबंध,Ahinsa parmo Dharma essay in Sanskrit


अहिंसा परमोधर्मः


येन कर्मणा कस्यापि जीवस्य पीडनं भवति सा हिंसा कथ्यते । अतः ननसा, वाचा, कर्मणा कस्यापि जीवस्य न पीडनम् सर्वेषु करुणाभावः एव अहिंसा भवति । अहिंसया भयस्य वैरस्य वा विनाशः भवति परस्परं च स्नेहभावः वर्द्धते ।


अतः एव सर्वेषु धर्मेषु अहिंसाया मूर्धन्यम् स्थानम् अस्ति । अहिंसा परमोधर्मः इति च घोषितम् अस्ति ।


सर्वेषां महापुरुषाणां प्रधानः गुणः अहिंसा एव आसीत् । अस्माकं राष्ट्रपिता महात्मा गांधी तु अहिंसाया परम उपासकः आसीत् । सः जीवनपर्यन्तम् अहिंसायाः विविधान् प्रयोगान् अकरोत् तथा अहिंसात्मकेन आन्दोलनेन देशं स्वतंत्रम् अकारयत् । 


अहिंसया सर्वत्र शान्तिः प्रसरति शान्त्या च सर्वे जनाः सुखिनः भवन्ति । येन जीवन स्वर्गतुल्यं भवति । अतः सर्वै: अहिंसायाः पालनम् अवश्यं करणीयम् ।


Ahinsa per Sanskrit Mein nibandh,Ahinsa per 10 line Sanskrit mein,Ahinsa parmo Dharma per Sanskrit nibandh,संस्कृत निबंध,अनुशासन पर संस्कृत में निबंध कैसे लिखें,अहिंसा पर निबंध,सत्य अहिंसा पर निबंध,अनुशासन निबंध लेखन संस्कृत में,अनुशासन पर लेख संस्कृत में,महात्मा गान्धी निबन्ध संस्कृत में,महात्मा गांधी पर भाषण संस्कृत में,अहिंसा,लाल बहादुर शास्त्री पर संस्कृत में भाषण,अहिंसा परमो धर्म निबंध,संस्कृत में भाषण,निबंध लेखन इन संस्कृत,संस्कृत कालिदास निबंध,अनुशासनम संस्कृत निबंध,अहिंसा परमो धर्मः कक्षा ५ संस्कृत सुबोध,अहिंसा पर एस्से,संस्कृत,अहिंसा पर कहानी


अहिंसा परमोधर्मः पर 10 लाइन संस्कृत में -

1.परेषां हिंसनं पीडनम् एव हिंसा भवति, एतद् विपरीता भावना अहिंसा भवति।


2. मनसा वाचा कर्मणा कथमपि कस्यचित् कष्टं न देयम् इति एव अहिंसा।


3. मनुना निर्दिष्टेषु दशसु धर्मलक्षणेषु अहिंसा एव प्रथमः धर्मः अस्ति।


4. अहिंसापालक: कारुणिका: दयावन्तश्च भवन्ति।


5. अहिंसया एव आत्मा सुखम् अनुभवति मनश्च परां शांति लभते।


6. अहिंसाबलेन शत्रवोडपि मित्राणि भवन्ति।


7. सर्वाणि कार्याणि अहिंसया एव सिध्यन्ति अतएव मुनिभिः 'अहिंसा परमो धर्म:' इति स्वीकृतः।


8. जैनबौद्धधर्मी अहिंसाधर्मे परमौ निष्ठावन्तौ।


9. महात्मागान्धिमहोदय: अहिंसाधर्मस्य परमोपासक: आसीत्।


10. स: अहिंसाशस्त्रेण भारतं स्वतंत्रमकरोत्।



इन्हें भी पढ़ें -


विद्यालय (मम विद्यालय:) पर निबंध संस्कृत में


गाय (धेनू) पर निबंध संस्कृत में


दिवाली पर निबंध संस्कृत में


संस्कृत भाषा का महत्व पर निबंध संस्कृत में


महात्मा गांधी पर निबंध संस्कृत में


अनुशासन पर निबंध संस्कृत में


विद्या पर संस्कृत में निबंध


Post a Comment

Previous Post Next Post

left

ADD1