अहिंसा (अहिंसा परमोधर्मः) पर निबंध संस्कृत में || Ahinsa per Nibandh Sanskrit Mein
अहिंसा परमोधर्मः
येन कर्मणा कस्यापि जीवस्य पीडनं भवति सा हिंसा कथ्यते । अतः ननसा, वाचा, कर्मणा कस्यापि जीवस्य न पीडनम् सर्वेषु करुणाभावः एव अहिंसा भवति । अहिंसया भयस्य वैरस्य वा विनाशः भवति परस्परं च स्नेहभावः वर्द्धते ।
अतः एव सर्वेषु धर्मेषु अहिंसाया मूर्धन्यम् स्थानम् अस्ति । अहिंसा परमोधर्मः इति च घोषितम् अस्ति ।
सर्वेषां महापुरुषाणां प्रधानः गुणः अहिंसा एव आसीत् । अस्माकं राष्ट्रपिता महात्मा गांधी तु अहिंसाया परम उपासकः आसीत् । सः जीवनपर्यन्तम् अहिंसायाः विविधान् प्रयोगान् अकरोत् तथा अहिंसात्मकेन आन्दोलनेन देशं स्वतंत्रम् अकारयत् ।
अहिंसया सर्वत्र शान्तिः प्रसरति शान्त्या च सर्वे जनाः सुखिनः भवन्ति । येन जीवन स्वर्गतुल्यं भवति । अतः सर्वै: अहिंसायाः पालनम् अवश्यं करणीयम् ।
1.परेषां हिंसनं पीडनम् एव हिंसा भवति, एतद् विपरीता भावना अहिंसा भवति।
2. मनसा वाचा कर्मणा कथमपि कस्यचित् कष्टं न देयम् इति एव अहिंसा।
3. मनुना निर्दिष्टेषु दशसु धर्मलक्षणेषु अहिंसा एव प्रथमः धर्मः अस्ति।
4. अहिंसापालक: कारुणिका: दयावन्तश्च भवन्ति।
5. अहिंसया एव आत्मा सुखम् अनुभवति मनश्च परां शांति लभते।
6. अहिंसाबलेन शत्रवोडपि मित्राणि भवन्ति।
7. सर्वाणि कार्याणि अहिंसया एव सिध्यन्ति अतएव मुनिभिः 'अहिंसा परमो धर्म:' इति स्वीकृतः।
8. जैनबौद्धधर्मी अहिंसाधर्मे परमौ निष्ठावन्तौ।
9. महात्मागान्धिमहोदय: अहिंसाधर्मस्य परमोपासक: आसीत्।
10. स: अहिंसाशस्त्रेण भारतं स्वतंत्रमकरोत्।
इन्हें भी पढ़ें -
विद्यालय (मम विद्यालय:) पर निबंध संस्कृत में
गाय (धेनू) पर निबंध संस्कृत में
संस्कृत भाषा का महत्व पर निबंध संस्कृत में
महात्मा गांधी पर निबंध संस्कृत में
Post a Comment