अनुशासन पर निबंध संस्कृत में || Anushasan per Nibandh Sanskrit mein
अनुशासनम्
निर्धारितानां नियमानां पालनम् गुरूणां च आदेशानुपालनम् अनुशासनम् कथ्यते । व्यक्तेः समाजस्य च विकासाय अनुशासनस्य महती आवश्यकता भवति । अनुशासनेनैव राजमार्गे यानानि सुरक्षितानि चलन्ति, जनाश्च समाजे निर्भयाः निवसन्ति । कश्चित् जनः कस्यचित् स्वत्वं न हरति स्वयं च सुरक्षितः तिष्ठति इति अनुशासनस्यैव प्रभावः ।
सूर्यः समये उदेति अस्तं च गच्छति । आकाशे असंख्यानि नक्षत्राणि अनुशासने एव वृद्धाः स्वस्वमार्गे चलन्ति । जलधिश्च अनुशासने एव तिष्ठति किं बहुना सर्वं विश्वं । निश्चितेन अनुशासनेनैव संचालितं भवति । यत्रकुत्रापि अनुशासनविघातः भवति तत्र महत् संकटम् आपतति ।
एतेन स्पष्टं भवति यत् अनुशासनं सहजं प्रकृतिप्रदत्तं कर्म अस्ति । मानवः आत्मनः अहंकारकारणात् यदा अनुशासनं त्यक्त्वा उच्छृंखलम् आचरति तदा विविधानि संकटानि आमन्त्रयति । चौराः लुण्ठकाः अन्यानि च असामाजिक तत्त्वानि अनुशासनं परित्यज्य समाजाय अभिशाप-रूपाणि भूत्वा जीवन्ति ।
अनुशासनमनुसरन्तः जनाः सर्वेषां प्रियाः भवन्ति निरन्तरम् उन्नतिं समृद्धिं च अनुभवन्ति । एतद् विपरीतम् अनुशासनहीनाः जनाः सर्वेषां घृणास्पदं भूत्वा नारकीयं जीवनं यापयन्ति । अतः अस्माभि सदा स्वजीवन साफल्याय अनुशासनं पालनीयम् ।
अनुशासन पर निबंध 10 लाइन संस्कृत में -
1. अस्माकं जीवने अनुशासनस्य महत्वपूर्ण स्थानं अस्ति।
2. अनुशासनं इति पदस्य अर्थ आज्ञापालनं इति।
3. नियमानां पालनम अनुशासनं भवति।
4. अनुशासनं विना किमपि कार्य सफलं न भवति।
5. जीवने अनुशासनस्य अतिमहत्वं भवति।
6. प्रत्येके पदे अनुशासनम् आवश्यकं भवति।
7. सामाजिक व्यवस्था हेतु अनुशासनं अत्यंतावश्यकम् ।
8. अनुशासित: सर्वेभ्यः प्रियं भवति।
9. छात्राणाम् कृते विद्यालय एवानुशासनशिक्षा केंद्रमस्ति।
10. शिक्षकस्य अनुशासने छात्रा: निरंतर उन्नतिपथे गच्छन्ति।
इन्हें भी पढ़ें -
विद्यालय (मम विद्यालय:) पर निबंध संस्कृत में
गाय (धेनू) पर निबंध संस्कृत में
संस्कृत भाषा का महत्व पर निबंध संस्कृत में
महात्मा गांधी पर निबंध संस्कृत में
Post a Comment