अनुशासन पर निबंध संस्कृत में || Anushasan per Nibandh Sanskrit mein

top heddar

अनुशासन पर निबंध संस्कृत में || Anushasan per Nibandh Sanskrit mein

अनुशासन पर निबंध संस्कृत में || Anushasan per Nibandh Sanskrit mein


anushasan par nibandh sanskrit mein,sanskrit mein anushasan per nibandh,anushasan sanskrit nibandh,sanskrit nibandh,anushasan nibandh sanskrit,sanskrit anushasan nibandh,anushasan par nibandh,sanskrit mein nibandh anushasan,anushasan per sanskrit nibandh,anushasanam sanskrit nibandh,sanskrit mein anushasanam nibandh,sanskrit song anushasan,sanskrit mein nibandh lekhan,anushasan nibandh sanskrit me,sanskrit me nibandh anushasan,anushasan par sanskrit me nibandh

अनुशासनम्


निर्धारितानां नियमानां पालनम् गुरूणां च आदेशानुपालनम् अनुशासनम् कथ्यते । व्यक्तेः समाजस्य च विकासाय अनुशासनस्य महती आवश्यकता भवति । अनुशासनेनैव राजमार्गे यानानि सुरक्षितानि चलन्ति, जनाश्च समाजे निर्भयाः निवसन्ति । कश्चित् जनः कस्यचित् स्वत्वं न हरति स्वयं च सुरक्षितः तिष्ठति इति अनुशासनस्यैव प्रभावः ।


सूर्यः समये उदेति अस्तं च गच्छति । आकाशे असंख्यानि नक्षत्राणि अनुशासने एव वृद्धाः स्वस्वमार्गे चलन्ति । जलधिश्च अनुशासने एव तिष्ठति किं बहुना सर्वं विश्वं । निश्चितेन अनुशासनेनैव संचालितं भवति । यत्रकुत्रापि अनुशासनविघातः भवति तत्र महत् संकटम् आपतति ।


एतेन स्पष्टं भवति यत् अनुशासनं सहजं प्रकृतिप्रदत्तं कर्म अस्ति । मानवः आत्मनः अहंकारकारणात् यदा अनुशासनं त्यक्त्वा उच्छृंखलम् आचरति तदा विविधानि संकटानि आमन्त्रयति । चौराः लुण्ठकाः अन्यानि च असामाजिक तत्त्वानि अनुशासनं परित्यज्य समाजाय अभिशाप-रूपाणि भूत्वा जीवन्ति ।


अनुशासनमनुसरन्तः जनाः सर्वेषां प्रियाः भवन्ति निरन्तरम् उन्नतिं समृद्धिं च अनुभवन्ति । एतद् विपरीतम् अनुशासनहीनाः जनाः सर्वेषां घृणास्पदं भूत्वा नारकीयं जीवनं यापयन्ति । अतः अस्माभि सदा स्वजीवन साफल्याय अनुशासनं पालनीयम् ।


अनुशासन पर निबंध 10 लाइन संस्कृत में -


अनुशासन पर निबंध,anushasan per 10 line Sanskrit mein,anushasan per 10 line,essay on discipline in Sanskrit,anushasan per nibandh Sanskrit mein,अनुशासन पर संस्कृत में निबंध,अनुशासन निबंध संस्कृत,संस्कृत निबंध अनुशासन,अनुशासन पर संस्कृत निबंध,अनुशासन पर लेख संस्कृत में,अनुशासन पर निबंध संस्कृत में,अनुशासनम् संस्कृत निबंध,निबंध लेखन संस्कृत में,संस्कृत में अनुशासनम् पर निबंध,अनुशासन विषय पर संस्कृत में निबंध,अनुशासन पर निबंध लेखन संस्कृत में 7लाइन,अनुशासन पर संस्कृत में निबंध कैसे लिखें,कक्षा 10 संस्कृत में निबंध अनुशासनम् पर,अनुशासन निबंध संस्कृत में,अनुशासन का निबंध संस्कृत में,

1. अस्माकं जीवने अनुशासनस्य महत्वपूर्ण स्थानं अस्ति।


2. अनुशासनं इति पदस्य अर्थ आज्ञापालनं इति।


3. नियमानां पालनम अनुशासनं भवति।


4. अनुशासनं विना किमपि कार्य सफलं न भवति।


5. जीवने अनुशासनस्य अतिमहत्वं भवति।


6. प्रत्येके पदे अनुशासनम् आवश्यकं भवति।


7. सामाजिक व्यवस्था हेतु अनुशासनं अत्यंतावश्यकम् ।


8. अनुशासित: सर्वेभ्यः प्रियं भवति।


9. छात्राणाम् कृते विद्यालय एवानुशासनशिक्षा केंद्रमस्ति।


10. शिक्षकस्य अनुशासने छात्रा: निरंतर उन्नतिपथे गच्छन्ति।


इन्हें भी पढ़ें -


विद्यालय (मम विद्यालय:) पर निबंध संस्कृत में


गाय (धेनू) पर निबंध संस्कृत में


दिवाली पर निबंध संस्कृत में


संस्कृत भाषा का महत्व पर निबंध संस्कृत में


महात्मा गांधी पर निबंध संस्कृत में



Post a Comment

Previous Post Next Post

left

ADD1