विद्या पर निबंध संस्कृत में || Vidya per Nibandh Sanskrit Mein long & Short Essay

top heddar

विद्या पर निबंध संस्कृत में || Vidya per Nibandh Sanskrit Mein long & Short Essay

विद्या पर निबंध संस्कृत में || Vidya per Nibandh Sanskrit Mein long & Short Essay

Vidya par 10 line nibandh Sanskrit mein,Vidya per nibandh,Vidya per nibandh Sanskrit,10 line Vidya per,Vidya per nibandh Sanskrit Mein 10 line,essay on Vidya in Sanskrit,विद्या पर निबंध संस्कृत में,विद्या पर 10 लाइन संस्कृत में,विद्या पर निबंध,Vidya per 10 line Sanskrit mein,Vidya per 10 line long essay Sanskrit mein,vidya per sanskrit nibandh,sanskrit,gyan per sanskrit nibandh,sanskrit shlok on vidya,sanskrit slokas on vidya,sanskrit slokas,sanskrit mein nibandh,sanskrit nibandh,sanskrit me nibandh,#sanskrit nibandh,sanskrit mein nibandh class 10,sadachar ka sanskrit mein nibandh,sanskrit shlok,sanskrit main sadachar nibandh,sanskrit slokas for kids,sanskrit shlokas,vidyaya mhttvm pr nibandh sanskrit me nibandh,10th class nibandh sanskrit me

                         विद्या


सद्गुणानां प्रकाशिका दुर्गुणानां व विनाशिका विद्या कं न अलंकरोति ? नूतनानां विचाराणां जनयित्री, परितापानां हर्त्री विद्या सर्वेषां कल्याणं करोति । सर्वविधस्य ज्ञानस्य आधारः विद्या एव अस्ति । विद्यालयेषु यावन्तः विषयाः पाठ्यन्ते जीवने वा यद् ज्ञानं लभ्यते तत् सर्वं विद्या एव । विद्या अस्ति शाश्वतिकं धनं यत् त्रिकालेऽपि विनाशं न गच्छति । नेदं बन्धुभिः विभाज्यते, न चौरैः चोर्यते, न केनापि अन्येन अपहर्तुं शक्यते ।


विद्या: बहुविधा: भवन्ति, यथा साहित्यं, संगीत, कला, विज्ञानम् इति । विद्यातुनिरन्तरम् अभ्यासेन परिश्रमेण वा प्राप्तुं शक्यते । यया विद्यया सर्वेषां कलयाणं भवति सा एव विद्या किन्तु यया अन्येषाम् अतिं भवेत् सा न विद्या, अपितु अविद्या एव ।


साम्प्रतं सर्वत्र शस्त्राणां स्पर्धा वर्द्धते यया मानवजीवनं संकटापन्नं विनाशोन्मुखं च भवति । अतः ज्ञानस्य उपयोगः मानवकल्याणाय एव भवेत् एतदर्थ गंभीरतया विवेचनीयम् ।


विद्या पर निबंध संस्कृत में 10 लाइन -


Vidya per nibandh Sanskrit mein,10 line Vidya per nibandh Sanskrit mein,विद्याया महत्त्वम पर निबंध संस्कृत,संस्कृत निबंध,संस्कृत में 10 लाइन निबंध मेरे विद्यालय पर,विद्यालय निबंध संस्कृत में,कक्षा 10 संस्कृत विद्या महत्वम् पर निबन्ध 2022,#सदाचार पर निबंध संस्कृत में,संस्कृत महत्वपूर्ण निबन्ध विद्या महत्वम् पर 2022,उद्यानम निबंध संस्कृत मे,संस्कृत निबंध उद्यानम्,उद्यानम् का निबंध संस्कृत में,उद्यानम निबंध संस्कृत भाषा में,संस्कृत का निबंध ध्यानम,संस्कृत निबंध#,संस्कृत निबंध संग्रह .,गणेश संस्कृत निबंध,मयूर संस्कृत निबंध

1. विद्या भोगकरी अस्ति यशः सुखकारी भवति।


2. विद्या विहीन: धनवानपि निर्धन: मन्यते।


3. विद्या मनुष्य: धनं आप्रोति।


4. धनात् सर्वाणि सुखानि लभते। विद्या विनयं ददाति।


5. विद्या अधुना युगे अत्यावश्यकं अस्ति।


6. विद्या मनुष्या: सर्वश्रेष्ठा: भवन्ति।


7. विद्या अज्ञानान्धकारं दूरी करोति।


8. मानव जीवने विद्या श्रेष्ठा सर्वप्रधाना अस्ति।


9. विद्या विहीन: नर: पशुभि: समान: ।


10. सर्वद्रव्येषु विद्या सर्वश्रेष्ठं धनं अस्ति ।


इन्हें भी पढ़ें -


विद्यालय (मम विद्यालय:) पर निबंध संस्कृत में


गाय (धेनू) पर निबंध संस्कृत में


दिवाली पर निबंध संस्कृत में


संस्कृत भाषा का महत्व पर निबंध संस्कृत में


महात्मा गांधी पर निबंध संस्कृत में


अनुशासन पर निबंध संस्कृत में


Post a Comment

Previous Post Next Post

left

ADD1