10 लाइन गाय पर निबंध संस्कृत में || Essay on Cow In Sanskrit

top heddar

10 लाइन गाय पर निबंध संस्कृत में || Essay on Cow In Sanskrit

10 लाइन गाय पर निबंध संस्कृत में || Essay on Cow In Sanskrit

संस्कृत में गाय (धेनू) का निबंध || essay on cow in Sanskrit,10 लाइन गाय पर संस्कृत में,10 line gay per Sanskrit mein,Sanskrit Mein gay ka nibandh,essay on cow in Sanskrit,10 lines on cow in Sanskrit,धेनु निबंध संस्कृत,गाय का निबंध संस्कृत में,cow essay in Sanskrit,essay on cow in Sanskrit,10 lines on cow in Sanskrit,गाय पर निबंध संस्कृत में,dhenu per nibandh Sanskrit mein,the cow essay in Sanskrit,cow essay in Sanskrit,dhenu per nibandh Sanskrit mein

गाय (धेनु) पर 10 पंक्तियां संस्कृत में -

1. धेनु अस्माकं माता अस्ति ।

2. अस्माकं देशस्य सर्वश्रेष्ठ: पशुः गौः अस्ति।

3. अस्माकं देशे गौः मातृवत् पूज्या अस्ति।

4. गौः एकः चतुष्पात पशुः अस्ति।

5. अस्या : एक पुच्छम् भवति ।

6. अस्याः द्वे श्रंगे भवतः।

7. चत्वार : पादाः भवति।

8. अस्या : गले एकं गल्कम्ब्लम् अन्यापशु नाम भवति।

9. गौः तृणचारी पशुः अस्ति।

10. गौः अस्मभ्यं मधुरं दुग्धं ददाति।

11. गौदुग्धेभ्य: दधि: घृतम् च जायते।

12. गोघृतं अतीव पवित्रं मन्यते।

13. गौः अस्माकं बहुउपकारं करोति।

14. वृषभा: हलेन क्षेत्राणि कर्षन्ति।

15. गोमयेन उपलानि निर्मीयन्ते।

16. गोमयेन उर्वराशक्ति: वर्धते।

17. उपलानां प्रयोग इंधने अपि भवति।

18. गौः घासं - तृणं च खादति।

19. गौः अस्मभ्यं अतीव उपयोगी अस्ति।

20. अत: वयं गाम् गोमाता अपि कथयाम:।

धेनु पर संस्कृत में निबंध | Cow Essay in Sanskrit,धेनु का निबंध संस्कृत में कक्षा नवी,धेनु का निबंध 10 लाइन का,धेनु का निबंध हिंदी में,धेनु का संस्कृत में निबंध,गाय का निबंध संस्कृत में 10 लाइन,gay ka nibandh Sanskrit Mein 10 line,Denu per nibandh 10 line,Denu Sanskrit Mein nibandh,dhenu ka nibandh Sanskrit Mein kaksha Navi,cow essay in Sanskrit,essay on cow in Sanskrit language,धेनु का निबंध,धेनु पर 10 लाइन,10 लाइन गाय पर निबंध संस्कृत में,धेनु का निबंध संस्कृत में कक्षा 8वीं,गाय पर संस्कृत में,essay on cow in Sanskrit,The cow essay in Sanskrit,Class 8 essay on cow in Sanskrit in 10 lines,gay per nibandh Sanskrit mein

Long Essay -

धेनु अस्माकं माता अस्ति। अस्माकं देशस्य सर्वश्रेष्ठ: पशुः गौः अस्ति। अस्माकं देशे गौः मातृवत् पूज्या अस्ति। गौः एकः चतुष्पात पशुः अस्ति। अस्या : एक पुच्छम् भवति। अस्याः द्वे श्रंगे भवतः। चत्वार : पादाः भवति। अस्या : गले एकं गल्कम्ब्लम् अन्यापशु नाम भवति ।गौः तृणचारी पशुः अस्ति। गौः अस्मभ्यं मधुरं दुग्धं ददाति। गौदुग्धेभ्य: दधि :घृतम् च जायते। गोघृतं अतीव पवित्रं मन्यते। गौःअस्माकं बहुउपकारं करोति। वृषभा: हलेन क्षेत्राणि कर्षन्ति। गोमयेन उपलानि निर्मीयन्ते। गोमयेन उर्वराशक्ति: वर्धते। उपलानां प्रयोग इंधने अपि भवति। गौः घासं - तृणं च खादति। गौः अस्मभ्यं अतीव उपयोगी अस्ति। अत: वयं गाम् गोमाता अपि कथयाम:।

विधालय पर 10 लाइन संस्कृत में निबंध

👉Joined Telegram Group 👈


👉 Visit our YouTube Channel👈



जन्माष्टमी पर निबंध

Post a Comment

Previous Post Next Post

left

ADD1