MP Board Trimashik Pariksha class 9th Sanskrit || कक्षा 9वीं संस्कृत original paper 2023-24
त्रैमासिक परीक्षा 2022-23
कक्षा 9वीं
विषय - संस्कृत
पूर्णांक - 75 समय - 3 घण्टे
(कुल प्रश्नों की संख्या 23)
(कुल मुद्रित पृष्ठों की संख्या 08)
(माध्यम हिन्दी)
निर्देशाः
(i) सर्वे प्रश्नाः अनिवार्याः सन्ति ।
(ii) प्रश्नानां सम्मुखे अंका प्रदत्ताः।
MP board class 9th Sanskrit masik paper 2023 नमस्कार दोस्तों आज के इस आर्टिकल में चर्चा करेंगे कक्षा 9 संस्कृत त्रैमासिक पेपर के बारे में दोस्तों अगर आप गूगल पर एमपी बोर्ड क्लास नाइंथ संस्कृत का पेपर खोज रहे हैं तो आप बिल्कुल सही स्थान पर आ चुके हैं क्योंकि आज आपको हम ऐसी खास और जरूरी जानकारी इस पोस्ट के माध्यम से देने वाले हैं कक्षा नवी संस्कृत के त्रैमासिक पेपर की तैयारी के लिए हम आपको बहुत ही खास ट्रिक बताने वाले हैं बस आपको हमारे द्वारा बताएगी ट्रिक के आधार पर चलना है और कक्षा 9 संस्कृत के क्वेश्चन को रात लेना है क्योंकि यहां पर बताए जाने वाले क्वेश्चन में से आपको संस्कृत कक्षा 9 त्रैमासिक पेपर के काफी क्वेश्चन को देखने को मिल जाएंगे।
प्यार विद्यार्थियों आज इस आर्टिकल में संस्कृत क्लास नाइंथ त्रैमासिक पेपर 2023 24 एमपी बोर्ड के माध्यम से हम आपको बताएंगे की आपको अपने एमपी बोर्ड क्लास नाइंथ संस्कृत त्रैमासिक पेपर 2023 24 के अंतर्गत कुल कितने पाठ याद करने पड़ेंगे अर्थात कुल कितना सिलेबस पूछा जाएगा परीक्षा का पैटर्न कैसा रहेगा आदि अनेक जानकारियां आज आप यहां से लेने वाले हैं हम आपसे पुनः कहेंगे की संपूर्ण जानकारी प्राप्त करने के लिए आपको हमारे साथ अंत तक इस आर्टिकल को पढ़ना पड़ेगा।
Join Social Media Link 👇👇
MP Board class 9th trimasik paper 2023 PDF प्रोवाइड किया है। आप जिस भी विषय का MP Board class 9th trimasik paper 2023 PDF download करना चाहते हैं, उसके सामने वाली लिंक पर क्लिक करें। आप चाहें तो MP Board class 9th English trimasik paper 2023 PDF download करके इसका प्रिंटआउट भी निकाल सकते हैं।
MP Board 9th Sanskrit trimasik paper pattern 2023-24
प्यारे विद्यार्थियों, एमपी बोर्ड द्वारा MP Board 9th Sanskrit trimasik paper pattern 2023-24 इस प्रकार का बनाया जाएगा, जिससे कि परीक्षार्थियों को किसी भी प्रकार की समस्या का सामना न करना पड़े। नीचे आपको पूरा पैटर्न बताया गया है।
प्रश्न क्रमांक 1 से लेकर 5 तक कल 30 वस्तुनिष्ठ प्रश्न पूछे जाएंगे। यह वस्तुनिष्ठ प्रश्न निम्न भागों में बंटे होंगे जैसे कि सही विकल्प, रिक्त स्थान, सही जोड़ी, एक शब्द में उत्तर, सत्य और असत्य आदि समस्त प्रश्न 6-6 अंक के होंगे। प्रत्येक प्रश्न पर एक अंक निर्धारित है।
अति लघु उत्तरीय प्रश्न, में प्रत्येक प्रश्न दो अंक का होगा जिसका उत्तर आपको 30 शब्दों में देना होगा।
लघु उत्तरीय प्रश्न, में प्रत्येक प्रश्न तीन अंक का होगा इसका उत्तर आपको लगभग 75 शब्दों में देना होगा।
दीर्घ उत्तरीय प्रश्न, चार अंक का होगा जिसका उत्तर आपको लगभग 90 शब्दों में देना होगा।
MP Board Class 9th Trimasik syllabus 2023-24 pdf
कक्षा 9वीं त्रैमासिक परीक्षा 2023-24
विषय - संस्कृत
प्र.1 उचित विकल्पं चित्वा लिखत
(1X6=6)
(i) माहेश्वर सूत्राणि सन्ति
(अ) द्वादश
(ब) त्रयोदश
(स) चतुर्दश
(द) पञ्चदश
(ii)'क' वर्णस्य उच्चारणस्थान अस्ति-
(अ) कण्ठ
(ब) तालु
(स) नासिका
(द) औष्ठ
(iii) स्वर वर्णः अस्ति
(अ) म
(ख) त
(स) च
(द) अ
(iv) सज्जनः' इत्यस्य पदस्य सन्धि विच्छेदः अस्ति
(अ) सज + जनः
(ब) सत् + जनः
(स) सज् + जनः
(द) सज्ज + नः
(v) पुस्तकालय:' इत्यस्मिनपदे इत्यस्मिन् पदे सन्धिः
(अ) स्वर सन्धिः
(ब) व्यंजन सन्धिः
(स) विसर्ग सन्धिः
(द) दीर्घ सन्धिः
(vi) गणेश:' इत्यस्मिन् पदे सन्धिः अस्ति-
(अ) यण
(ब) वृद्धि
(स) दीर्घ
(द) गुण
प्र. 2 उचितं विकल्पं चित्वा रिक्तस्थानानि पूरयत
(i) परिवार:' इत्यस्य उपसर्गः…...(परि/वार:)
(ii) प्राचीनम्' इत्यस्य विलोमपदम्……...(पुरा/नवीनम् )
(iii) 'नीरसः' इत्यस्य विलोमपदम्…....(सरसः / विरसः)
(iv) पर्वतः' इत्यस्य पर्यायपदम्…...(नरेन्द्रः / नगेन्द्रः)
(v) 'भूपति' इत्यस्य पर्यायपदम्.. ….. (नृपः / अमात्यः)
(vi) प्राचार्यः' इत्यस्य उपसर्गः…..(आचार्यः/प्र)
प्र. 3 युग्ममेलनं कुरुत
(अ) (ब)
(i) सरस्वती (क) तीरे
(ii) आम्रस् (ख) अलीनाम्
(iii) पवनः (ग) सत्वरम्
(iv) तके (घ) समीरः
(v) भ्रमराणाम् (ड) वाणी
(vi) शीघ्रम् (स) रसाल:
प्र.4 एकवाक्येन उत्तरं लिखत -
(i) 'पठ्' धातोः लट्लकार उत्तमपुरुष एकवचनम् रूपं लिखत ।
(ii) 'गच्छति' इति पदस्य धातुः लिखत ।
(iii) अहं अपि विद्यालयं गच्छामि' अस्मिन वाक्ये अव्ययपदं लिखत ।
(iv) विद्या माता इव रक्षति' अस्मिन् वाक्ये अव्ययपदं लिखत ।
(v) 'चल' धातो: लृट्लकार प्रथमपुरुष बहुवचनम् रूप लिखत ।
(vi) 'बालकस्य' इत्यस्य का विभक्तिः अस्ति?
प्र.5 शुद्धकथनानां समक्षं 'आम्' अशुद्धकथनानां समक्षं 'न' इति लिखत -
(i) त्रय स्वर वर्णाः सन्ति ।
(ii) 'रामाय' इत्यत्र तृतीया विभक्तिः अस्ति ।
(iii) 'पठिष्यामः' पदे लृट्लकारः अस्ति ।
(iv) 'फलम्' इति शब्दः पुल्लिंगः अस्ति ।
(v) 'अवदत् लङ्गलकारस्य धातुरूप अस्ति ।
(vi) 'अत्र' अव्ययपदम् अस्ति ।
प्र.6कविः कां सम्बोधयति?
अथवा
निर्धनायाः दुहिता मञ्जूषायां कानि अपश्यत् ?
प्र. 7कालः कस्य रसं पिबति?
अथवा
सज्जनानां मैत्री कीदृशी भवति ?
प्र.8कुत्र दरिद्रता न भवेत् ?
अथवा
कुम्भकारः घटान् किमर्थं रचयति ?
प्र. 9 वसन्ते किं भवति ?
अथवा
जन्तवः केन तुष्यन्ति ?
प्र.10 सरोवराणां हानिः कदा भवति ?
अथवा
कविः वाणी किं कथयति ?
प्र.11रेखांकित पदमाधृत्य प्रश्ननिर्माणं कुरुत (कोऽपि द्वौ )
(i) ग्रामे निर्धना स्त्री अवसत् ।
(ii) वृक्षाः फलं न खादन्ति ।
(iii) मोदकानि पूजानिमित्तानि रचितानि आसन्
प्र. 12अधोलिखितानां वाक्यानि कः कं प्रति कथयति (कोऽपि द्वौ) -
(1) धन्यवाद मातुल! याम्यधुना ।
(ii) पूर्वं प्रातराशः क्रियाताम् ।
(iii) तण्डुलान् मा भक्षय
प्र.13भिन्नप्रकृतिकं पदं चित्वा लिखत
(i) वक्तव्यम्, कर्तव्यम्, सर्वस्वम् हन्तव्यम् ।
(ii) जन्तवः नद्यः, विभूतयः परितः ।
(iii) यत्नेन वचने, प्रियवाक्यप्रदानेन मरालेन ।
(iv) श्रूयताम् अवधार्यताम्, धनवताम् क्षम्यताम्
प्र.14 प्रकृतिप्रत्यय विभागं कुरुत (कोऽपि द्वौ )
(i)रोदितुम
(ii) शयित्वा
(iii) विलोक्य
प्र.15.पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
(i) जन बहिः आगच्छति। (ग्राम)
(ii) नद्यः.. निरसरन्ति । (पर्वत)
(iii)......... पत्राणि पतन्ति (वृक्ष)
(iv) प्रभुः भक्त.....निवारयति (पाप)
प्र. 16 अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत -
(i) उभौ नन्दिन्याः सर्वविधपरिचर्या कुरुतः ।
(ii) मल्लिका पूजार्थं मोदकानि रचयति ।
(iii) चन्दनस्य पत्नी तीर्थयात्रा समाप्य गृहं प्रत्यागच्छति ।
(iv) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति ।
प्र. 17 स्वपाठ्यपुस्तकात् सुभाषितद्वयं लिखत यः प्रश्नपत्र नास्ति ।
प्र. 18 अधोलिखित गद्यांशाधारित प्रश्नानां उत्तराणि लिखत
पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत् । तस्याः च एका दुहिता विनम्रा मनोहरा चासीत्। एकदा माता स्थाल्यां तण्डुलान् निक्षिप्य पुत्रीम् आदिशत्। सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। किञ्चित् कालादनन्तरम् एको विचित्रः काकः समुड्डीय तस्याःसमीपम् अगच्छत् ।
(क) ग्रामे का न्यवसत् ?
(ख) दुहिता की आसीत
(ग) माता पुत्रीं किम् आदिशत्?
अथवा
तस्मिन्नेव ग्रामे एका अपरा लुब्धा वृद्धा न्यवसत् । तस्या अपि एका पुत्री आसीत् । ईर्ष्यया सा तस्य स्वर्णकाकस्य रहस्यम् ज्ञातवती। सूर्यातपे तण्डुलान् निक्षिप्य तयापि स्वसुता रक्षार्थं नियुक्ता । तथैव स्वर्णपक्षः काकः तण्डुलान् भक्षयन् तामापि तत्रैवाकारयत्। प्रातस्तत्र गत्वा सा काकं निर्भर्त्सयन्ती प्रावोचत् भो नीचकाक! अहमागता मह्यं तण्डुलमूल्यं - प्रयच्छ ।
(क) ग्रामे का न्यवसत् ?
(ख) तत्र गत्वा सा काकं किं प्रावोचत् ?
(ग) तस्या अपि एक पुत्री इत्यस्मिन् वाक्ये अव्ययपदं लिखत ।
प्र.19 अधोलिखित पद्यांशाधारित प्रश्नानां उत्तराणि लिखत-
वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च ।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ।।
(क) किं यत्नेन संरक्षेद् ?
(ख) कस्मात् क्षीणः मानवः हता?
(ग) कं येति याति च?
अथवा
पिबन्ति नद्यः स्वयमेव नाम्भ,
स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति सस्यं खलु वारिवाहाः,
परोपकाराय सतां विभूतयः ।।
(क) कः स्वयमेव जलं न पिबन्ति ?
(ख) किम् स्वयं न खादन्ति?
(ग) के परोपकाराय कार्यं कुर्वन्ति ?
प्र. 20 अधोलिखित नाट्यांशाधारित प्रश्नानां उत्तराणि लिखत
मल्लिका
भोः! अत्र पूजनं न भविष्यति। (अहंस्वसखीभिः
सह श्वःप्रातः काशीविश्वनाथमन्दिरं प्रति गमिष्यामि तत्र गङ्गास्नानं धर्मयात्राञ्च वयं करिष्यामः ।
चन्दनः -सखीभिः सह ! न मया सह।
मल्लिका - आम्। चम्पा, गौरी, माया, मोहिनी, कपिलादयः सर्वाः गच्छन्ति । अतः मया सह तवागमनस्य औचित्यं नास्ति।(वयं सप्ताहान्ते प्रत्यागमिष्यामः । तावत्,
गृह-व्यवस्थां धेनोः दुग्धदोहनव्यवस्थाञ्च परिपालय
(क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म ?
(ख) किम् दुग्धदोहनं परिपालय ?
(ग) वयं कदा प्रत्यागमिष्यामः ।
अथवा
चन्दनः - नमस्करोमि तात! पञ्चदश घटान् इच्छामि किं दास्यसि -
- देवेश- - कथं न? विक्रयणाय एव एते गृहाण घटान्। पञ्चशतोत्तर रूप्यकाणि च देहि ।
चन्दनः - • साधु! परं मूल्यं तु दुग्धं विक्रीय एवं दातुं शक्यते ।
देवेशः क्षम्यतां पुत्र! मूल्यं विना तु एकमपि घटं न दास्यामि । मल्लिका (स्वाभूषणं दातुमिच्छति) तात! यदि अधुनैव मूल्यम् आवश्यकं तर्हि, गृहाण एतत् आभूषणम्।
(क) मल्लिका किं दातुमिच्छति?
(ख) चन्दनः कति घटान् इच्छति?
(ग) मूल्यं विना तु एकमपि घटं न दास्यामि इति क: कथयति?
प्र. 21 अधोलिखित अपठित गद्यांशं पठित्वा प्रश्नानां उत्तराणि लिखत-
(सर्वेषु धनेषु विद्याधनम् एव उत्तमं धनं मन्यते । विद्यया एवं जनाः ज्ञानन्ति यत् किं कर्तव्यम् अस्ति किं च अकर्तव्यम् अनवा एवं ज्ञायते यत् किम् उचितम् अस्ति।किम् उचितम् अस्ति किं च अनुचितम् विद्याधनेन एव वयं जानीमः यत् कः सन्मार्गः अस्ति कः च कुमार्गः (विद्यया एव मनुष्यःसंसारे सम्मानं प्राप्नोति।
(क) अस्य गद्यांशस्य शीर्षक लिखत ।
(ख)विद्यया किं ज्ञायते ?
(ग) किं धनम् उत्तमं मन्यते ?
(घ) कया मनुष्यः सम्मानं प्राप्नोति ?
प्र. 22 स्वप्राचार्यस्य कृते अवकाशार्थं एक प्रार्थनापत्र संस्कृतभाषायां लिखत ।
अथवा
शुल्कक्षामापनार्थं प्रधानाचार्यं प्रति पत्रं संस्कृतभाषायां लिखत ।
प्र. 23 अधोलिखितेषु विषयेषु एक विषयं स्वीकृत्य विंशत्याधिक शतशब्देषु (120) संस्कृतभाषायां
निबंध लिखत-
(क) महाकवि कालिदासः
(ख) अनुशासनम्
(ग) पर्यावरणम्
(घ) संस्कृतभाषायाः महत्त्वम्
यह Blog एक सामान्य जानकारी के लिए है इसका उद्देश्य सामान्य जानकारी प्राप्त कराना है। इसका किसी भी वेबसाइट या Blog से कोई संबंध नहीं है यदि संबंध पाया गया तो यह एक संयोग समझा जाएगा।
इसे भी पढ़ें 👇👇👇👇
👉 त्रैमासिक परीक्षा 2023-24 कक्षा 9वीं हिंदी Real Paper
👉 त्रैमासिक परीक्षा 2023-24 कक्षा 9वीं अंग्रेजी Real Paper
👉 त्रैमासिक परीक्षा 2023-24 कक्षा 9वी गणित Real Paper
👉 त्रैमासिक परीक्षा 2023-24 कक्षा 9वी संस्कृत real paper
👉 त्रैमासिक परीक्षा 2023 24 कक्षा 9वी विज्ञान real paper
👉 त्रैमासिक परीक्षा 2023-24 कक्षा 9वीं सामाजिक विज्ञान Real Paper
लेटेस्ट अपडेट के लिए सोशल मीडिया ग्रुप Join करें
Post a Comment