Class 8 Sanskrit MP Board Half yearly exam 2022|| कक्षा 8वीं संस्कृत एमपी बोर्ड 2022
अर्द्धवार्षिक मूल्यांकन प्रश्नपत्र 2022-23
कक्षा-8वीं
विषय- संस्कृत
विद्यार्थी के लिए निर्देश (निम्नांकित जानकारीअनिवार्य भी और दिए गए स्थान में
समय- 3:00 घण्टे
विद्यार्थी का नाम-
जिला-
हस्ताक्षर जांचकर्ता-
महत्वपूर्ण निर्देश
1.प्रश्नपत्र में प्रश्नों के उत्तर के नीचे आगे दिए स्थान में निर्देशानुसार लिखे जाएं।
2. सभी प्रश्न हल करना अनिवार्य है।
(यहाँ से कार्य प्रारंभ करें)
विकल्पीय प्रश्न (प्रश्न-1 से प्राप्त 10)
निर्देश उचितविकल्प चित्वा लिखत
प्रश्न 1."सूर्योदय" अस्मिन् पदे सन्धि
(A) दीर्घस्वरसन्धि:
(B)गुणस्वरसन्धि:
(C) अयादिस्वरसन्धि:
(D) वृद्धिस्वरसन्धि:
उत्तर- गुणस्वर संधि:
प्रश्न 2.अधोलिखितेषु अव्ययं नास्ति
(A) सर्वत्र
(B)यदा
(C)बाला
(D)तदा
उत्तर- बाला
प्रश्न 3." लिखित्वा "अस्मिन् पदे प्रत्यय अस्ति
(A)ल्यप्
(B) तुमुन
(C) क्तवतु
(D) क्त्वा
उत्तर- क्त्वा
प्रश्न 4 "प्राचार्य "अस्मिन् पदे उपसर्ग अस्ति
(A)प्रा
(B) प्र
(C) आड़्
(D) परि
उत्तर- प्र
प्रश्न 5 "16" इत्यस्य संस्कृत संख्या अस्ति
(A) षोडश
(B) पञ्चदश
(D) द्वादश
(C) चतुर्दश
उत्तर- षोडश
प्रश्न 6. सम्प्रदानकारके विभक्तिः अस्ति
(A) प्रथमा
(B) तृतीया
(C) द्वितीया
(D) चतुर्थी
उत्तर- चतुर्थी
प्रश्न 7." पठति" इत्यस्मिन् पदे लकारः अस्ति
(A) लोट्लकारः
(B) लट्लकारः
(C) लङ्लकारः
(D) लृट्लकारः
उत्तर-लट्लकार
प्रश्न 8. अश्वाः-
(A) धावति
(B) धावत:
(C) धावन्ति
(D) धावसि
उत्तर- धावन्ति
प्रश्न 9 ."स्वागतम्" इत्यस्य सन्धिविच्छेदः भवति
(A) स्व + आगतम्
(B) सु + आगतम्
(C) स्वागतम्
(D) स्वागतम्
उत्तर-सु + आगतम्
प्रश्न 10. पञ्चमीविभक्ते रूपम् अस्ति
(A) वृक्षात्
(B) वृक्षास्य
(C) वृक्षम्
(D) वृक्षाय
उत्तर-वृक्षात्_
लघु-उत्तरीय प्रश्न (प्रश्न-11 से प्रश्न 20 )
निर्देश- अधोलिखित प्रश्नानाम् उत्तराणि संस्कृते लिखत
प्रश्न 11 स्वपाठ्यपुस्तकात् एकं श्लोकं लिखत
उत्तर-
"विना वेदं विना गीता,विना रामायणी कथाम
विना कवि कालिदास, भारतं न हि ।
प्रश्न 12 सन्धिं कुरुत
(क) सत् + जनः - सज्जन
(ख) देव+ इन्द्रः - देवेन्द्र:
(ग) जगत् + ईश- जगदीश
प्रश्न 13. अधोलिखितानाम् अव्ययपदानां प्रयोगं कृत्वा वाक्यनिर्माणं कुरुत
(क) च
1-गीता मीता च गायतः
(ख) अपि
2-
(ग) एव
3- त्वम् एव मम मित्रम् असि ।
प्रश्न 14 उपसर्ग शब्द च पृथक् कुरुत
उपसर्ग: शब्द:
(क) विजय : = वि जय
(ख) आरोहणम् = आ रोहण
(ग) सुयोग्या: = सु योग्या
प्रश्न 15 अधोलिखितसंस्कृत संख्याम् आरोह क्रमानुसारेण लिखत
(क) षोडश
(ख) एकादश
(ग) नवदश
(घ) पञ्चदश
(ड़) सप्तदश
(च) अष्टादश
उत्तरम्– आरोहक्रम -एकादश ,पञ्चदश ,षोडश, सप्तदश, अष्टादश ,नवदश
प्रश्न 16 प्रत्ययं योजयित्वा लिखत (03 अंक)
(क)= पठ् + क्त्वा र्पठित्वा
(ख)लिख् + क्त्वा =लिखित्वा
(ग)प्र + दा + ल्यप् =प्रदाय
(घ)आ + गम् + ल्यप् =आगम्य
(ड़)भू + क्त्वा = भूत्वा
च)वि + लिख् + ल्यप् =विलिख्य
प्रश्न 17 अधोलिखितगद्यांश पठित्वा प्रश्नानाम् उत्तराणि एकवाक्येन लिखत
लोकमान्यबालगंगाधरतिलक : 5 महान् देशभक्तः आसीत्। महाराष्ट्रप्रान्ते रत्नागिरिमण्डले जुलाईमासस्य त्रयोविंशतितमे दिनाङ्के 1856 ख्रिस्ताब्दे तस्य जन्म अभवत्। तस्य जनक: गंगाधरः कुशलशिक्षकः लेखकः च आसीत्।
(क) लोकमान्यतिलकः कः आसीत्?
उत्तर -लोकमान्य बाल गंगाधरतिलक महान देशभक्त आसीत
(ख)लोकमान्यतिलकस्य जन्म कदा अभवत्?
उत्तर -जुलाई मासस्य त्रयोविंशतितमे दिनाङ्के 1856
( ग)तिलकस्य जनकः कीदृशः आसीत्?
उत्तर - तस्य जनक: गंगाधरः कुशलशिक्षक: लेखक आसीत
प्रश्न 18 अधोलिखितपद्यांश पठित्वा प्रश्नानाम् उत्तराणि एकवाक्येन लिखत
माता शत्रुः पिता वैरी, येन बालो न पाठितः।
न शोभते सभामध्ये, हंसमध्ये बको यथा।।
(क)कीदृशः पिता वैरी अस्ति?
उत्तर -माता शत्रुः पिता वैरी, येन वालो न पाठिताः
(ख)हंसमध्ये कः न शोभते ?
उत्तर -न शोभते सभामध्ये हंसमध्ये बको यथा
(ग)येन बालो न पाठितः सः पिता कुत्र न शोभते ?
उत्तर -माता शुत्रः पिता वैरी, येन बालो न पाठितः
दीर्घ- उत्तरीय प्रश्न (प्रश्न-21 से प्रश्न 22 )
प्रश्न 19 प्रदत्तैः शब्दैः पत्र पूरयत
(शिष्यः सवायाम आयोजनम् आवेदनपत्रम्, एकदिवसस्य)
सेवायाम
श्रीमन्तः प्रधानाचार्य महोदयाः शासकीयमाध्यमिक विद्यालयः
सीतामऊनगरम्
विषय-अवकाशार्थम् आवेदनपत्रम्,
महोदयाः
अहम्, अष्टम कक्षायां पठामि। अद्य मम गृहे आयोजनम् अस्ति। अतः अहं आगन्तुं न शक्नोमि। कृपया एकदिवस अवकाश स्वीकुर्वन्तु ।
दिनांक 20.10.22 भवतां शिष्यः
अक्षत
प्रश्न 20 अधोलिखितेषु एकस्मिन् विषये पञ्चवाक्यानि लिखत
(क) पुस्तकम् (ख) उद्यानम्, (ग) विद्यालयः (घ) धेनुः
घ) धेनुः
1- धेनु अस्मांक माता अस्ति
(2) अस्माकं देशस्य सर्वश्रेष्ठः पुशुः गौः अस्ति ।
(3) अस्माकं देशे गो: मातृवत पूज्या अस्ति ।
4 गौंः एक चतुष्पात पशुः अस्ति।
5-अस्या: एक पुच्छम भवति।
6-अस्याः द्वे श्रगे भवति ।
7-चत्वारः पादाः भवति
8) गौ: तृणचारी पशु अस्ति ।
MP Board class 8th Hindi half yearly paper 2022
MP Board class 8th science half yearly paper 2022
Post a Comment