MP board class 10th Sanskrit trimasik paper 2023-24 || एमपी बोर्ड कक्षा दसवीं संस्कृत त्रैमासिक पेपर 2023-24

top heddar

MP board class 10th Sanskrit trimasik paper 2023-24 || एमपी बोर्ड कक्षा दसवीं संस्कृत त्रैमासिक पेपर 2023-24

MP board class 10th Sanskrit trimasik paper 2023-24 || एमपी बोर्ड कक्षा दसवीं संस्कृत त्रैमासिक पेपर 2023-24

नमस्कार दोस्तों, आज के इस आर्टिकल में चर्चा करेंगे कक्षा 10 संस्कृत त्रैमासिक पेपर के बारे में। दोस्तों अगर आप गूगल पर एमपी बोर्ड क्लास 10 संस्कृत का पेपर खोज रहे हैं तो आप बिल्कुल सही स्थान पर आ चुके हैं क्योंकि आज आपको हम ऐसी खास और जरूरी जानकारी इस पोस्ट के माध्यम से देने वाले हैं कक्षा दसवीं संस्कृत के त्रैमासिक पेपर की तैयारी के लिए हम आपको बहुत ही खास ट्रिक बताने वाले हैं बस आपको हमारे द्वारा बताएगी ट्रिक के आधार पर चलना है और कक्षा 10 संस्कृत के क्वेश्चन को रट लेना है क्योंकि यहां पर बताए जाने वाले क्वेश्चन में से आपको संस्कृत कक्षा 10 त्रैमासिक पेपर के काफी क्वेश्चन देखने को मिल जाएंगे।


#mp board class 10th trimasik paper 2023-24,#mp board trimasik pariksha paper 2023-24,#10th class sanskrit trimasik paper 2023-24,#real paper class 10th sanskrit trimasik paper 2023-24,#class 10th sanskrit trimasik paper 2023-24 full solution,#class 10th sanskrit quarterly paper 2023-24,#kaksha 10vin sanskrit trimasik paper 2023-24,#mp board class 10th sanskrit trimasik paper 2023-24,trimasik pariksha 2023,#leak paper kaksha 10vin sanskrit trimasik paper 2023-24,एमपी बोर्ड कक्षा दसवीं संस्कृत त्रैमासिक पेपर 2023,कक्षा दसवीं संस्कृत का त्रैमासिक पेपर 2023-24, त्रैमासिक परीक्षा पेपर 2023-24 एमपी बोर्ड,

कक्षा 10वीं Sanskrit के त्रैमासिक पेपर की तैयारी के लिए हम आपको बहुत ही खास trick बताने वाले हैं बस आपको हमारे द्वारा बताए गए ट्रिक के आधार पर चलना है और कक्षा 10वीं संस्कृत के क्वेश्चन को रट लेना है । क्योंकि यहां पर बताए जाने वाले क्वेश्चन में से आपको Sanskrit 10th Trimasik Paper 2023 MP Board में काफी प्रश्न देखने को मिल जाएंगे। MP Board Class 10th Sanskrit Trimasik Paper 2023 में यदि आप टॉप करना चाहते हैं तो जो क्वेश्चन आपको यहां पर बताए जा रहे हैं उनको याद कर लीजिए ।


प्यारे विद्यार्थियों आज इस आर्टिकल Sanskrit Class 10th Trimasik Paper 2023-24 MP Board के माध्यम से हम आपको बताएंगे कि आपको अपने MP Board Class 10th Sanskrit Trimasik Paper 2023-24 के अंतर्गत कुल कितने पाठ याद करने पड़ेंगे। अर्थात कुल कितना सिलेबस पूछा जाएगा , परीक्षा का पैटर्न कैसा रहेगा आदि अनेक जानकारियां आज आप यहां से लेने वाले हैं । हम आपसे पुनः कहेंगे की संपूर्ण जानकारी प्राप्त करने के लिए आपको हमारे इस आर्टिकल को अंत तक पढ़ना होगा ।


Table of contents -


MP board class 10th Sanskrit paper

MP board class 10th Sanskrit paper PDF overview

Class 10th Sanskrit full paper solution

MP board class 10th paper 2023-24

Class 10th Sanskrit real paper solution

MP board trimasik paper class 10th Sanskrit

Class 10th Sanskrit trimaasik paper MP board


Join Social Media Link 👇👇


Important link

Download Result 

Click here 

Official website 

Click here 



कक्षा 10वीं त्रैमासिक परीक्षा, 2022-23

                      संस्कृत - 10

                   (माध्यम हिन्दी)

             (कुल प्रश्नों की संख्या 23)

(समय:03 घण्टे) (पूर्णांक:75)


( कुल मुद्रित पृष्ठों की संख्या : 08)


निर्देश -


(i) सर्वे प्रश्नाः अनिवार्याः सन्ति ।

(ii) प्रश्नानां सममुखे अडूनः प्रदत्ताः ।


प्र. 1उचितं विकल्पं चित्वा लिखत - 1X6=6)


(i) 'बालिकया' पदे विभक्तिः अस्ति-


(अ)तृतीया

(ब)चतुर्थी

(स) षष्ठी

(द)सप्तमी


(ii) 'पुस्तक' शब्दस्य द्वितीया विभक्तेः एकवचनं भविष्यति-


(अ) पुस्तक:

(ब) पुस्तक

(स) पुस्तकस्य

(द) पुस्तके


(iii) 'नदीनाम् पदे विभक्तिः अस्ति-


(अ) प्रथमा

(ब) द्वितीया

(स) तृतीया

(द) षष्ठी


(iv) 'कस्मात् पदे विभक्तिः अस्ति-


(अ) द्वितीया

(ब) चतुर्थी

(स) पञ्चमी

(द) सप्तम


(v) विद्या माता इव रक्षति । अस्मिन् वाक्ये अव्ययपदम् अस्ति-


(अ) विद्या 

(ब) माता

(स) इव

(c) कति


(vi) अघोलिखितेषु अव्ययपदम् अस्ति-


(अ) पत्र

(ख)कुत्र

(स) सत्र

(द)सूत्र


प्रश्न 2- कोष्टके प्रदत्तपदेषु रिक्तस्थानापूर्ति कुरुत-


(i) 'गच्छन्तु' इत्यस्मिन् पदेवचनम् अस्ति। (एकवचनं / द्विवचन)

(ii) 'वदामि इत्यस्मिन् पदे धातुः अस्ति । (वाद/यदे)

(iii) पचेयुः इत्यस्मिन् पदे….. लकारः अस्ति । (लट्/लोट्/ विधिलि

(iv) लृट लकारस्य उदाहरणं…अस्ति । (पठिष्यति / पठति) 

(v) 'अधिकार' पदे ...उपसर्गः अस्ति।(अधि / अधिक)

(vi) 'पराजय' पदे.. उपसर्ग अस्ति(पर/परा)


प्र. 3 उचितयुग्मेलनं कुरुत-


(अ)                            (ब)

(i) महा + इन्द्रः            (क) जगत् + ईश: 2

(ii) जगदीशः               (ख) महापुरुष: 3

(iii) महान् च असौ पुरुष: (ग) नमः + ते 6

(iv) चन्द्रशेखर:              (घ) महेन्द्रः 1

(v) द्विगुसमासः              (ङ) बहुव्रीहिः 4

(vi) नमस्ते                  (च) पञ्चवटी 5


प्र.4 एकपदेन उत्तरं लिखत- (1X6-6)


(i) 'क्त्वा' प्रत्ययस्य एकम् उदाहरणं लिखत ।


(ii) 'गतवान्' इत्यस्मिन् पदे कः प्रत्ययः अस्ति ?


(iii) 'अजा' इत्यस्मिन् पदे कः प्रत्ययः अस्ति?


(iv) अहं कस्मै जीवनं कामये?


(v) व्याघ्रः कस्मात् विभेति ?


(vi) वृषभः कुत्र प्रपात ?


प्र.5 शुद्धवाक्यानां समक्षम् 'आम्' अशुद्धवाक्यानां समक्षं 'न' इति लिखत- (1X8=8)


(i) मूषकः शनैः शनैः चलति । इत्यस्मिन् वाक्ये मूषकः विशेष्यपदम् अस्ति ।


(ii) 'श्वेतः अश्वः धावति। इत्यस्मिन् वाक्य 'श्वेत विशेषणपदम् अस्ति ।


(iii) 'वन' पदस्य पर्यायपदं 'काननम्' अस्ति ।


(iv) पाषाण' पदस्य पर्यायपदं जलम् अस्ति ।


(v) 'दूषितम् पदस्य विलोमपदं 'शुद्धम्' अस्ति ।


(vi) बुद्धिमान् पदस्य विलोमपदं 'विद्वान्' अस्ति ।


प्र.6 अस्माकं पर्यावरणे किं किं दूषितम् अस्ति ? (2)

अथवा

लोके महतो भयात् कः मुच्यते ?


प्र. 7 बुद्धिमती केन उपेता पितुर्गृहं प्रति चलिता? (2)

अथवा

स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम् ?


प्र.8 बालभावात् हिमकरः कुत्र विराजते ? (2)

अथवा

कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?


प्र.9 कुशलवयोः वंशस्य कर्त्ता क: ? (2)

अथवा

व्याघ्रः किं विचार्य पलायितः ?


प्र.10 रामः लवकुशौ कुत्र उपवेशयितुं कथयति? (2)

अथवा

कविः किमर्थं प्रकृतेः शरणम इच्छति?

(ii) मार्गे सा कं ददर्श ?

(iii) ग्रामस्य नाम किम्?

अथवा

यदि एवं तर्हि मां निजगले बद्ध्वा चल सत्वरम्। स व्याघ्रः तथा कृत्वा काननं ययौ । शृगालेन सहितं पुनरायान्तं व्याघ्रं दूरात् दृष्ट्वा बुद्धिमती चिन्तितवती - जम्बुककृतोत्साहाद् व्याघ्रात् कथं मुच्यताम् ?


(i) व्याघ्रः कुत्र ययौ ?

(ii) कं दृष्ट्वा बुद्धिमती चिन्तितवती ?

(iii) बुद्धिमती किं चिन्तितवती


प्र. 19 अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत-


कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम् । 

वाष्पयानमाला संधावति वितरन्ती ध्वानम् ।

यानानां पड़क्तयो ह्यनन्ताः कठिनं संसरणम् ।।


(i) केषाम् अनन्ताः पङ्क्तयः नगरे दृश्यन्ते ?

(ii) ध्वानं वितरन्ती का संधावति ?

(ii) शतशकटीयानं किं मुञ्चति ?

अथवा

प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टाः । 

पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा ।।

मानवाय जीवन कामये नो जीवनमरणम् ।


(i) का सभ्यता निसर्गे न समाविष्टा स्यात् ?

(ii) कविः मानवाय किं कामये?

(iii) लतातरुगुल्माः कुत्र पिटाः न भवन्तु ?


प्र. 20 अधोलिखितं नाट्यांशं पठित्वा त्रयाणां प्रश्नानाम् उत्तराणि संस्कृते लिखत- (3)


रामः अहमत्र भवतो: जनकं नामतो वेदितुमिच्छामि।

लवः - न हि जानाम्यस्य नामधेयम्। न कश्चिदास्मिन् तपोवन तस्य नाम व्यवहरति ।

रामः - अहो माहात्म्यम् ।

कुश: - जानाम्यहं तस्य नामधेयम् ।

रामः कथ्यताम् ।

कुशः - निरनुक्रोशो नाम

रामः वयस्य, अपूर्व खलु नामधेयम् ।


(i) कः कुशलवयोः पितुः नाम वेदितुम् इच्छति ?

(ii) रामस्य नाम कुत्र जनाः न व्यवहरन्ति ? -

(iii) स्वपितुः नाम कः न जानाति ।

(iv) कुशः स्वपितुः नाम किम् अकथयत् ?


प्र. 21 अधोलिखितं अपठितगद्यांशं सम्यक् पठित्वा चतुराणां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत- (4)


स्वस्थ शरीरे एव स्वस्था बुद्धिः वसति ) स्वस्था बुद्धिः एव स्वस्थ विचाराणां जननी अस्ति । व्यायामशीलः मनुष्यः एव नीरोगः चिरंजीवी च भवति । व्यायामशीलाः मनुष्याः प्रायेणः रुग्णा न भवन्ति । विविधरोगाणां चिकित्सा अपि व्यायामेन सम्भवति । 'अतः जीवनस्य कृते व्यायाम; परमावश्यकः ।


(i) स्वस्थाबुद्धिः कुत्र वसति ?

(ii) स्वस्थाबुद्धिः केषां जननी अस्ति?

(iii) कीदृशः मनुष्यः निरोगः चिरंजीवी च भवति ?

(iv) विविधरोगाणां चिकित्सा केन सम्भवति ? -

(v) जीवनस्य कृते परमावश्यकः कः ? -

(iii) स्वपितुः नाम कः न जानाति ।

(iv) कुशः स्वपितुः नाम किम् अकथयत् ?


प्र. 22 स्वस्य प्राचार्यास्य कृते अवकाशार्थं प्रार्थनापत्र संस्कृते लिखत- (4)

अथवा

स्वमित्रं प्रति जन्मदिवसस्य शुभकामनापत्रं संस्कृतभाषायां लिखत-


इसे भी पढ़ें 👇👇👇👇





प्र. 23 अधोलिखितेषु एकं विषयं स्वीकृत्य दशवाक्येषु संस्कृतभाषायां निबन्ध लिखत- (4)


(i) महाकवि कालिदासः


(ii) अस्माकं देशः


(iii) संस्कृतभाषायाः महत्वम्


(iv) पर्यावरणम्

यह Blog एक सामान्य जानकारी के लिए है इसका उद्देश्य सामान्य जानकारी प्राप्त कराना है। इसका किसी भी वेबसाइट या Blog से कोई संबंध नहीं है यदि संबंध पाया गया तो यह एक संयोग समझा जाएगा।


लेटेस्ट अपडेट के लिए सोशल मीडिया ग्रुप Join करें

Join Telegram Channel

Click Here

Join WhatsApp Group

Click Here

Join Instagram Channel

Click Here

Nitya Study Point Home

Click Here

Post a Comment

Previous Post Next Post

left

ADD1