Half yearly exam class 7 Sanskrit paper solution 2022 || अर्धवार्षिक परीक्षा 2022 23 कक्षा सातवीं संस्कृत का पेपर
नमस्कार दोस्तों, आज की इस पोस्ट में हम आपको अर्धवार्षिक परीक्षा कक्षा सातवीं संस्कृत का फुल सॉल्यूशन बताएंगे। एमपी में कक्षा पांचवी से लेकर आठवीं तक के अर्धवार्षिक पेपर 7 नवंबर से शुरू होने जा रहे हैं। आपको कक्षा आठवीं के अर्धवार्षिक पेपर के लिए महत्वपूर्ण प्रश्न और मॉडल पेपर इस पोस्ट में बताए जाएंगे।
दोस्तों अगर आपको यह पोस्ट पसंद आए तो अपने सभी दोस्तों को भी शेयर करिए।
Class 7th Sanskrit half yearly exam paper 2022
कक्षा सातवीं संस्कृत विषय का पूरा हल आपको इस वेबसाइट पर देखने को मिलेगा। साथ में आपको सभी विषयों का सॉल्यूशन (solution) इस वेबसाइट (website) पर प्रोवाइड (provide) करवाया जाएगा।
नीचे जो पोस्ट दी गई है वह पिछले साल के अर्धवार्षिक पेपर हैं। इसमें जो भी प्रश्न दिए गए हैं उन्हें अच्छी तरह से याद कर ले इनमें से ही आपके कई प्रश्न पूछे जाएंगे।
अर्धवार्षिक मूल्यांकन प्रश्न पत्र 2022-23
कक्षा - 7
विषय - संस्कृत
बहुविकल्पीय प्रश्न -
निर्देश - उचितविकल्पं चित्वा लिखत -
प्रश्न 1. उपसर्गाः भवन्ति -
A. विंशतिः
B. एकविंशति:
C. द्वाविंशतिः
D. त्रयोविंशति:
उत्तर- A. विंशतिः
प्रश्न 2. अधोलिखित शब्देषु अव्ययं नास्ति -
A. अत्र
B. तत्र
C. कुत्र
D. पत्र
उत्तर- D. पत्र
प्रश्न 3. बालकः
A.पठसि
B.पठति
C.पठत:
D. पठन्ति
उत्तर- D. पठन्ति
प्रश्न 4. 'हिमालय:' इत्यत्र सन्धिः अस्ति -
A. स्वरसंधि:
B. व्यंजनसंधि:
C. विसर्ग संधि
D. एतेषु कोडपि न
उत्तर- A. स्वरसंधि:
प्रश्न 5. 'पठिष्यति' इत्यत्र सन्धि अस्ति -
A. लट्लकारः
B. लृटलकारः
C. लोट्लकारः
D. लङ्लकारः
उत्तर- B. लृटलकारः
प्रश्न 6. ' एकः वानरः वसति स्म।' रेखाकिंतशब्दे धातुः अस्ति।
A. हस्
B. वद्
C. अस्
D. वस्
उत्तर- D. वस्
प्रश्न 7. ' देवकी कंसस्य भगिनी आसीत्।' रेखांकिंत पदे विभक्ति: अस्ति -
A. षष्ठी
B. सप्तमी
C. तृतीया
D. चतुर्थी
उत्तर-
प्रश्न 8. 'बालकःविद्यालयं प्रति गच्छति'। अस्मिन् वाक्ये उपसर्गः अस्ति -
A. बालकः
B.विद्यालयं
C. प्रति
D. गच्छति
उत्तर- C. प्रति
प्रश्न 9. 'हसितुम्' इत्यत्र प्रत्ययः अस्ति -
A. क्त्वा
B. तुमुन्
C. ल्यप्
D. क्त
उत्तर-B. तुमुन्
लघुत्तरीय प्रश्नाः (प्र.9-13 )
निर्देश- अधोलिखितप्रश्नानाम् उत्तराणि संस्कृते लिखत
प्रश्न 9. के धनमिच्छन्ति ?
उत्तर - अधमा धनमिच्छन्ति
प्रश्न 10. विद्यार्थी किं न प्राप्नोति ?
उत्तर - विद्यार्थी सुखम् नः प्राप्नोति
प्रश्न 11. महर्षिः पराशरः वनस्पतीनां किं कृतवान् ?
उत्तर-अहर्षि: परमार: वनस्पतीनां वर्गीकरणं कृतम।
प्रश्न 12. सिक्खधर्मस्य दशमः गुरुः कः ?
उत्तर- गुरुगोविन्दसिंह
प्रश्न 13. शशकः सिहं कुत्र अनयत् ?
उत्तर- शशक. सिंह रपम अनयत्
दीर्घोत्तरीय प्रश्नाः (प्र. 14-16 )
निर्देश- अधोलिखितप्रश्नानाम् उत्तराणि संस्कृते लिखत
प्रश्न 14. स्वपाठ्यपुस्तकात् एकं श्लोकं लिखत ।
उत्तर - पृथिव्यां त्रीणि रत्नानि जलमग्न सुभाषितम्।
मूढ़: पाषाणखण्डेषु रत्नसंज्ञा विधीयते ।।
प्रश्न 15 वर्षे कति मासाः भवन्ति ? क्रमशः नामानि लिखत
उत्तर - वर्षे द्वादश: मासा : भवति ।चैत्र, वैशाख : ज्येष्ठ:आषाढ़:,भाद्रपद ,अश्विन, कार्तिक:, मार्गशीर्ष:,पौष:, माघ, फाल्गुनः।
प्रश्न 16. सिक्खानां पञ्च बाह्यचिह्नानि कानि ?
उत्तर -सिक्खानां पञ्च बाह्य चिन्हानि केशबन्धन कङ्कतिका अध्यापनं कडकणधारणं कटयां वस्त्रधारणं धारणी सर्वदा खडगंधारणम् इति ।
प्रश्न 17 अशुद्धवाक्यानि शुद्धानि कुरुत -www.skteach.com)
(i) सा लिखन्ति ।
(ii) त्वं पठति।
(iii) छात्र विद्यालयः गच्छति।
ans-
1-
2- त्वं पठसि
प्रश्न 18 अधोलिखितशब्द साहाय्येन दिनचर्या लिखत (अंक-3)www.nityastudypoint.com)
(विद्यालयं, उत्तिष्ठामि, करोमि )
अहं प्रातः षड्वादने … .। सप्तवादनं यावत् योगासनं करोमि ।
अष्टवादने स्वल्पाहारं…. .। नववादने पठितुं……..गच्छामि।
Ans-
अहं प्रातः षड्वादने …उत्तिष्ठामि .। सप्तवादनं यावत् योगासनं करोमि ।
अष्टवादने स्वल्पाहारं…करोमि. .। नववादने पठितुं विद्यालयं गच्छामि।
प्रश्न 19 अधोलिखितगद्यांश पठित्वा प्रश्नानाम् उत्तराणि लिखत(अंक-3)www.nityastudypoint.com)
पुरा उग्रसेनः मथुरायाः शासकः आसीत् । तस्य पुत्रः दुष्टप्रकृतिकः आसीत्। देवकी कंसस्य भगिनी आसीत्। यथाकालं तस्याः वसुदेवेन सह विवाहः सम्पन्नः । देवकी यदा पतिगृहं गच्छन्ति आसीत् तदा कंसः उत्साहवशात् तस्याः रथं स्वयं चालयति स्म। एतस्मिन् अवसरे कदाचित् आकाशवाणी अभवत् ।
प्रश्ना:
(i) पुरा मथुराया: शासक : क: ?
(ii) कंसस्य भगिनी का आसीत्?
(iii) एतस्मिन् अवसरे का अभवत्?
उत्तर :(1) पुरा मथुराया: शासक: उग्रसेन'
(2) कसंस्थ भगिनी देवकी आसीत,
(3) एतस्मिन् अवसरे कदाचित आकाशवाणी अभवत।
प्रश्न 20 अधोलिखितपद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत - (अंक-3)
विद्या ददाति विनयं विनयाद् याति पात्राताम्
पात्रात्वाद् धनमाप्नोति धनाद् धर्मः ततः सुखम् ।।
(i) विद्या किं ददाति ?
(ii)कस्मात् याति पात्रताम् ?
(iii)धनं कस्मात् आप्नोति ?
उत्तर :
(1) विद्या विनयं ददाति
(2) बिनयादं यानि पात्रताम
(3) धनं पात्रात्वाद धनमाप्नोति
दीर्घ उत्तरीय प्रश्न (प्रश्न-21 से प्रश्न 22 )
प्रश्न 21 अधोलिखित पदसाहाय्येन चित्रं दृष्ट्वा संस्कृते पञ्च वाक्यानि रचयत (विद्यालयः, वृक्षः पठति, क्रीडति, क्रीडाङ्गणम्)
प्रश्न 22 अधोलिखित पदैः पत्र पूरयत (शिष्या, आगन्तुम्, निवेदनं पठामि सेवायाम्)
सेवायाम
श्रीमन्तः प्रधानाध्यापक महोदयाः
शासकीय माध्यमिक विद्यालयः बड़ामलहरानगरम्
महोदयः
सविनय निवेदनम् अस्ति। यत् अहम् सप्तमकक्षायां पठामि । मम परिवारे पञ्चदशदिनाङ्के गृहप्रवेशकार्यक्रमः भविष्यति। अतः अहम् विद्यालयम् आगन्तुस असमर्थः अस्मि । कृपया पञ्चदशदिनाङ्के अवकाशस्य स्वीकृति प्रदानं कुर्वन्तु ।
दिनांक 12.10.22 भवदीया शिष्या
आराध्या
कक्षा सप्तमी
Post a Comment